वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: अप्रतिरथ ऐन्द्रः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

अ꣣भि꣢ गो꣣त्रा꣢णि꣣ स꣡ह꣢सा꣣ गा꣡ह꣢मानोऽद꣣यो꣢ वी꣣रः꣢ श꣣त꣡म꣢न्यु꣣रि꣡न्द्रः꣢ । दु꣣श्च्यवनः꣡ पृ꣢तना꣣षा꣡ड꣢यु꣣ध्यो꣢३ऽस्मा꣢क꣣ꣳ से꣡ना꣢ अवतु꣣ प्र꣢ यु꣣त्सु꣢ ॥१८५५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाडयुध्यो३ऽस्माकꣳ सेना अवतु प्र युत्सु ॥१८५५॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । गो꣣त्रा꣡णि꣢ । स꣡ह꣢꣯सा । गा꣡ह꣢꣯मानः । अ꣣दयः꣢ । अ꣣ । दयः꣢ । वी꣣रः꣢ । श꣣त꣡म꣢न्युः । श꣣त꣢ । म꣣न्युः । इ꣡न्द्रः꣢꣯ । दु꣣श्च्यवनः꣢ । दुः꣣ । च्यवनः꣢ । पृ꣣तनाषा꣢ट् । पृ꣣तना । षा꣢ट् । अ꣣युध्यः꣢ । अ꣣ । युध्यः꣢ । अ꣣स्मा꣡क꣢म् । से꣡नाः꣢꣯ । अ꣣वतु । प्र꣢ । यु꣡त्सु꣢ ॥१८५५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1855 | (कौथोम) 9 » 3 » 3 » 1 | (रानायाणीय) 21 » 1 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में जीवात्मा-रूप सेनापति से रक्षा की प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

(सहसा) आत्मबल से (गोत्राणि) व्याधि, स्त्यान, संशय आदि योग-विघ्नों के तथा बाह्य विघ्नों के किलों का (अभि गाहमानः) अवगाहन करता हुआ, (अदयः) आन्तरिक तथा बाह्य शत्रुओं पर दया न दिखानेवाला, (वीरः) वीर, (शतमन्युः) अनन्त तेजवाला, (दुश्च्यवनः) शत्रुओं से विचलित न किया जा सकनेवाला, (पृतनाषाट्) शत्रुसेनाओं को पराजित कर देनेवाला, (अयुध्यः) शत्रुओं के लिए जिससे युद्ध कर पाना असम्भव होता है ऐसा (इन्द्रः) जीवात्मा-रूप सेनापति (युत्सु) आन्तरिक तथा बाह्य देवासुरसङ्ग्रामों में (अस्माकं सेनाः) हमारी यम-नियम आदि की सेनाओं को और धार्मिक योद्धाओं की सेनाओं को (प्र अवतु) भली-भाँति रक्षित करे ॥१॥

भावार्थभाषाः -

जैसे राष्ट्र में कोई वीर सेनापति स्वपक्षीय सेनाओं की शत्रुओं से रक्षा करता है और दुष्ट शत्रुओं का शस्त्रास्त्रों से वधॄ करता है, वैसे ही देह में स्थित जीवात्मा प्रबोध प्राप्त करके अपने सङ्कल्प के बल से और भुजाओं के बल से सब आन्तरिक तथा बाहरी शत्रुओं को पराजित करे ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ जीवात्मरूपः सेनापतिः रक्षणं प्रार्थ्यते।

पदार्थान्वयभाषाः -

(सहसा) आत्मबलेन (गोत्राणि) व्याधिस्त्यानसंशयादीनां योगविघ्नानां बाह्यविघ्नानां च दुर्गाणि (अभि गाहमानः) आलोडयमानः, (अदयः) अन्तःशत्रुषु बाह्यशत्रुषु च निर्दयः, (वीरः) पराक्रमवान्, (शतमन्युः) अनन्ततेजाः, (दुश्च्यवनः) रिपुभिरच्याव्यः, (पृतनाषाट्) शत्रुसेनानां पराजेता, (अयुध्यः) शत्रुभिर्योद्धुमशक्यः (इन्द्रः) जीवात्मरूपः सेनापतिः (युत्सु) आन्तरेषु बाह्येषु च देवासुरसंग्रामेषु (अस्माकम् सेनाः) अस्मत्पक्षीयाः यमनियमादीनां धार्मिकाणां योद्धॄणां वा पृतनाः (प्र अवतु) प्रकर्षेण रक्षतु ॥१॥२

भावार्थभाषाः -

यथा राष्ट्रे कश्चिद् वीरः सेनानीः स्वपक्षीयाः सेनाः शत्रुभ्यो रक्षति, दुष्टान् रिपूंश्च शस्त्रास्त्रैर्हिनस्ति तथैव देहाधिष्ठितो जीवात्मा प्रबोधं प्राप्य स्वसंकल्पबलेन बाहुबलेन च सर्वानाभ्यन्तरान् बाह्यांश्च शत्रून् पराजयेत् ॥१॥